श्रीमहामृत्युञ्जयध्यानम्

This slideshow requires JavaScript.

 

Pictures taken from Internet.

हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो

द्वाभ्यां तौ दधतं मृगाक्षवलये द्वाभ्यां वहन्तं परम् ।

अङ्कन्यस्तकरद्वयामृतघटं कैलासकान्तं शिवं

स्वच्छाम्भोजगतं नवेन्दुमुकुटं देवं त्रिनेत्रं भजे ॥

 

– इति श्रीशिवध्यानम् अज्ञातकर्त्तृकम् । श्रीमहामृत्युञ्जयध्यानम् इत्येव प्रसिद्धोयं श्लोकः ।

अयं विशेषः – श्लोको यद्यप्यष्टभुजमेव शिवं विषयीकरोति , तथापि भ्रमात् हरद्वारस्थविग्रहे दोष्णां षट्कमेव । – इति ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

Leave a Reply