lalitA-mahAtripurasundarI-pictures-3

lalitA mahAtripurasundarI

कवित्वाभावान्मूकतामापन्नां परिहृत्य हृदयनिगूढो भाव उमानन्दनाथकुतूहलास्वादव्याजेन प्रकटीक्रियते –

अपि पुनरुदयेन्मे वासरस्तादृशोऽस्मिन्नपि पुनरुपयायात्तादृगेको मुहूर्त: ।
अपि पुनरिह च स्यात्स क्षणो यत्र मज्जाम्यखिलभुवनमातुर्दर्शनानन्दसिन्धौ ॥
इति ।

॥ अचलतपसामेकः पाकः प्रसूनशरासनप्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥

– इति मूकेनापि वर्णिता प्रार्थ्यते देवता

॥ कुचभरनताः कुर्युर्भद्रं कुरङ्गविलोचनाः कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥

इति ।

lalitA-mahAtripurasundarI-pictures-2

lalitA mahAtripurasundarI

भगवतीयं नामांशत्वेन सुन्दरीतिपदं स्वीकुर्वती सुन्दरीति प्रदर्शयितुं तत्सुतानां तत्स्मृतिप्रयोजकसंस्कारदार्ढ्यहेतवे परप्रेमस्वरूपभक्तिविवर्धनस्य रूपादिगुणाधीनत्वेऽविवादादेतच्चित्रं तस्याः। भगवती भवतु प्रसन्ना तत्सुताश्च हर्षिताः।

इति
॥ललितालालितः॥

lalitA-mahAtripurasundarI-pictures-1

lalitA mahAtripurasundarI
shrI mahAtripurasundarI,
श्रीमहात्रिपुरसुन्दरी

bAlA tripurasundarI
shrI bAlA tripurasundarI, 
श्रीबालात्रिपुरसुन्दरी
These photos were originally developed by me, swAmI gopAla giri,  swAmI paramAnada girI, etc. at a photo-lab in rishikesh.Photo of shrI bAlA tripurasundarI was on a telugu magazine and swAmI paramAnanda girI has pasted bAlA-yantram behind devI after we refined it.
At first I was not in favour to distribute these photos due to some reasons. But some people forced  me to publish these on net.
I hope devI-bhaktAs will be pleased by getting such photos of mother shrI mahAtripurasundarI devI and shrI bAlA tripurasundarI devI and that’s enough for me.

iti
lalitAlAlitaH.